B 125-7 Tārābhaktisudhārṇava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 125/7
Title: Tārābhaktisudhārṇava
Dimensions: 30.5 x 8.5 cm x 170 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4794
Remarks:


Reel No. B 125-7 Inventory No. 76593

Title Tārābhaktisudhārṇava

Author Narasiṃha Ṭhakkura

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.5 x 8.5 cm

Folios 170

Lines per Folio 7

Foliation double foliation; figures in middle and lower right-hand margin of the verso

Scribe Śrīgaṃgādhararājopādhyāya

Date of Copying SAM (NS) 817

Place of Deposit NAK

Accession No. 5/4794

Manuscript Features

Various foliations in the right-hand margin of the verso, foliation begins from 84 or 251.

Excerpts

Beginning

-bhi nirghoṣa śṛṇānyapyaṃtarīkṣataḥ |

kṣaṇaṃ ca madhuram vādyaṃ nānā gītasamanvitaṃ ||

ajighrati kṣaṇaṃ gaṃdhān karppūramṛganābhijān |

ja(2)yantaṃ kṣaṇam vāpi paścāt vyāmo na(vo)nmanāṃ ||

candrārkkākiraṇākīrṇṇaṃ kṣaṇam ālokayan tataḥ |

gajagoṣṭhaṣanādāś (!) ca śṛṇuyāc ca kṣaṇaṃ (3) dvijaḥ | (fol. 251r1–3)

End

mahendramaṇimudrikāmadhukarīparītodaraṃ

(6) namas tripurasundarīcaraṇapuṇḍarīkadvayaṃ ||

āsīt kīrttikaras tato ha (!) haras tasmād abhūt satkaviḥ

śrīmān paṇḍitapuṅgavorucika[ra]ḥ (7) śrīkṛṣṇaśarmmā tataḥ |

[ta]smād (!) eva gadādharaḥ samabhavat tarkkāmbudheḥ pāragas

tārābhaktishudhārṇṇavaṃ samatanot tannandanaḥ kautukān || (fol. 428v5–7)

Colophon

||(9) iti mahāmahopādhyāyaṭhakkuraśrīnarasiṃhaviracite tārābhaktisudhārṇṇave viṃśatitamas taraṅgaḥ || 20 ||  || saṃvat 817 || śubha || śrīgaṃgādhararājopādhyā (!) (fol. 428v8–9)

Microfilm Details

Reel No. B 125/7

Date of Filming 11-10-1971

Exposures 181

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 23-04-2007

Bibliography