B 125-7 Tārābhaktisudhārṇava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 125/7
Title: Tārābhaktisudhārṇava
Dimensions: 30.5 x 8.5 cm x 170 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4794
Remarks:
Reel No. B 125-7 Inventory No. 76593
Title Tārābhaktisudhārṇava
Author Narasiṃha Ṭhakkura
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 30.5 x 8.5 cm
Folios 170
Lines per Folio 7
Foliation double foliation; figures in middle and lower right-hand margin of the verso
Scribe Śrīgaṃgādhararājopādhyāya
Date of Copying SAM (NS) 817
Place of Deposit NAK
Accession No. 5/4794
Manuscript Features
Various foliations in the right-hand margin of the verso, foliation begins from 84 or 251.
Excerpts
Beginning
-bhi nirghoṣa śṛṇānyapyaṃtarīkṣataḥ |
kṣaṇaṃ ca madhuram vādyaṃ nānā gītasamanvitaṃ ||
ajighrati kṣaṇaṃ gaṃdhān karppūramṛganābhijān |
ja(2)yantaṃ kṣaṇam vāpi paścāt vyāmo na(vo)nmanāṃ ||
candrārkkākiraṇākīrṇṇaṃ kṣaṇam ālokayan tataḥ |
gajagoṣṭhaṣanādāś (!) ca śṛṇuyāc ca kṣaṇaṃ (3) dvijaḥ | (fol. 251r1–3)
End
mahendramaṇimudrikāmadhukarīparītodaraṃ
(6) namas tripurasundarīcaraṇapuṇḍarīkadvayaṃ ||
āsīt kīrttikaras tato ha (!) haras tasmād abhūt satkaviḥ
śrīmān paṇḍitapuṅgavorucika[ra]ḥ (7) śrīkṛṣṇaśarmmā tataḥ |
[ta]smād (!) eva gadādharaḥ samabhavat tarkkāmbudheḥ pāragas
tārābhaktishudhārṇṇavaṃ samatanot tannandanaḥ kautukān || (fol. 428v5–7)
Colophon
||(9) iti mahāmahopādhyāyaṭhakkuraśrīnarasiṃhaviracite tārābhaktisudhārṇṇave viṃśatitamas taraṅgaḥ || 20 || || saṃvat 817 || śubha || śrīgaṃgādhararājopādhyā (!) (fol. 428v8–9)
Microfilm Details
Reel No. B 125/7
Date of Filming 11-10-1971
Exposures 181
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 23-04-2007
Bibliography